Declension table of ?kaṇḍolapādā

Deva

FeminineSingularDualPlural
Nominativekaṇḍolapādā kaṇḍolapāde kaṇḍolapādāḥ
Vocativekaṇḍolapāde kaṇḍolapāde kaṇḍolapādāḥ
Accusativekaṇḍolapādām kaṇḍolapāde kaṇḍolapādāḥ
Instrumentalkaṇḍolapādayā kaṇḍolapādābhyām kaṇḍolapādābhiḥ
Dativekaṇḍolapādāyai kaṇḍolapādābhyām kaṇḍolapādābhyaḥ
Ablativekaṇḍolapādāyāḥ kaṇḍolapādābhyām kaṇḍolapādābhyaḥ
Genitivekaṇḍolapādāyāḥ kaṇḍolapādayoḥ kaṇḍolapādānām
Locativekaṇḍolapādāyām kaṇḍolapādayoḥ kaṇḍolapādāsu

Adverb -kaṇḍolapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria