Declension table of ?kaṇḍānaka

Deva

MasculineSingularDualPlural
Nominativekaṇḍānakaḥ kaṇḍānakau kaṇḍānakāḥ
Vocativekaṇḍānaka kaṇḍānakau kaṇḍānakāḥ
Accusativekaṇḍānakam kaṇḍānakau kaṇḍānakān
Instrumentalkaṇḍānakena kaṇḍānakābhyām kaṇḍānakaiḥ kaṇḍānakebhiḥ
Dativekaṇḍānakāya kaṇḍānakābhyām kaṇḍānakebhyaḥ
Ablativekaṇḍānakāt kaṇḍānakābhyām kaṇḍānakebhyaḥ
Genitivekaṇḍānakasya kaṇḍānakayoḥ kaṇḍānakānām
Locativekaṇḍānake kaṇḍānakayoḥ kaṇḍānakeṣu

Compound kaṇḍānaka -

Adverb -kaṇḍānakam -kaṇḍānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria