Declension table of ?kaṃyyu

Deva

NeuterSingularDualPlural
Nominativekaṃyyu kaṃyyunī kaṃyyūni
Vocativekaṃyyu kaṃyyunī kaṃyyūni
Accusativekaṃyyu kaṃyyunī kaṃyyūni
Instrumentalkaṃyyunā kaṃyyubhyām kaṃyyubhiḥ
Dativekaṃyyune kaṃyyubhyām kaṃyyubhyaḥ
Ablativekaṃyyunaḥ kaṃyyubhyām kaṃyyubhyaḥ
Genitivekaṃyyunaḥ kaṃyyunoḥ kaṃyyūnām
Locativekaṃyyuni kaṃyyunoḥ kaṃyyuṣu

Compound kaṃyyu -

Adverb -kaṃyyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria