Declension table of ?kaṃsasthāla

Deva

NeuterSingularDualPlural
Nominativekaṃsasthālam kaṃsasthāle kaṃsasthālāni
Vocativekaṃsasthāla kaṃsasthāle kaṃsasthālāni
Accusativekaṃsasthālam kaṃsasthāle kaṃsasthālāni
Instrumentalkaṃsasthālena kaṃsasthālābhyām kaṃsasthālaiḥ
Dativekaṃsasthālāya kaṃsasthālābhyām kaṃsasthālebhyaḥ
Ablativekaṃsasthālāt kaṃsasthālābhyām kaṃsasthālebhyaḥ
Genitivekaṃsasthālasya kaṃsasthālayoḥ kaṃsasthālānām
Locativekaṃsasthāle kaṃsasthālayoḥ kaṃsasthāleṣu

Compound kaṃsasthāla -

Adverb -kaṃsasthālam -kaṃsasthālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria