Declension table of ?kaṃsamākṣika

Deva

MasculineSingularDualPlural
Nominativekaṃsamākṣikaḥ kaṃsamākṣikau kaṃsamākṣikāḥ
Vocativekaṃsamākṣika kaṃsamākṣikau kaṃsamākṣikāḥ
Accusativekaṃsamākṣikam kaṃsamākṣikau kaṃsamākṣikān
Instrumentalkaṃsamākṣikeṇa kaṃsamākṣikābhyām kaṃsamākṣikaiḥ kaṃsamākṣikebhiḥ
Dativekaṃsamākṣikāya kaṃsamākṣikābhyām kaṃsamākṣikebhyaḥ
Ablativekaṃsamākṣikāt kaṃsamākṣikābhyām kaṃsamākṣikebhyaḥ
Genitivekaṃsamākṣikasya kaṃsamākṣikayoḥ kaṃsamākṣikāṇām
Locativekaṃsamākṣike kaṃsamākṣikayoḥ kaṃsamākṣikeṣu

Compound kaṃsamākṣika -

Adverb -kaṃsamākṣikam -kaṃsamākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria