Declension table of ?kaṃsakāra

Deva

MasculineSingularDualPlural
Nominativekaṃsakāraḥ kaṃsakārau kaṃsakārāḥ
Vocativekaṃsakāra kaṃsakārau kaṃsakārāḥ
Accusativekaṃsakāram kaṃsakārau kaṃsakārān
Instrumentalkaṃsakāreṇa kaṃsakārābhyām kaṃsakāraiḥ kaṃsakārebhiḥ
Dativekaṃsakārāya kaṃsakārābhyām kaṃsakārebhyaḥ
Ablativekaṃsakārāt kaṃsakārābhyām kaṃsakārebhyaḥ
Genitivekaṃsakārasya kaṃsakārayoḥ kaṃsakārāṇām
Locativekaṃsakāre kaṃsakārayoḥ kaṃsakāreṣu

Compound kaṃsakāra -

Adverb -kaṃsakāram -kaṃsakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria