Declension table of ?kaṃsajit

Deva

MasculineSingularDualPlural
Nominativekaṃsajit kaṃsajitau kaṃsajitaḥ
Vocativekaṃsajit kaṃsajitau kaṃsajitaḥ
Accusativekaṃsajitam kaṃsajitau kaṃsajitaḥ
Instrumentalkaṃsajitā kaṃsajidbhyām kaṃsajidbhiḥ
Dativekaṃsajite kaṃsajidbhyām kaṃsajidbhyaḥ
Ablativekaṃsajitaḥ kaṃsajidbhyām kaṃsajidbhyaḥ
Genitivekaṃsajitaḥ kaṃsajitoḥ kaṃsajitām
Locativekaṃsajiti kaṃsajitoḥ kaṃsajitsu

Compound kaṃsajit -

Adverb -kaṃsajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria