Declension table of ?kaṃsāsthi

Deva

NeuterSingularDualPlural
Nominativekaṃsāsthi kaṃsāsthinī kaṃsāsthīni
Vocativekaṃsāsthi kaṃsāsthinī kaṃsāsthīni
Accusativekaṃsāsthi kaṃsāsthinī kaṃsāsthīni
Instrumentalkaṃsāsthinā kaṃsāsthibhyām kaṃsāsthibhiḥ
Dativekaṃsāsthine kaṃsāsthibhyām kaṃsāsthibhyaḥ
Ablativekaṃsāsthinaḥ kaṃsāsthibhyām kaṃsāsthibhyaḥ
Genitivekaṃsāsthinaḥ kaṃsāsthinoḥ kaṃsāsthīnām
Locativekaṃsāsthini kaṃsāsthinoḥ kaṃsāsthiṣu

Compound kaṃsāsthi -

Adverb -kaṃsāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria