Declension table of ?kaḍaṅgarīya

Deva

NeuterSingularDualPlural
Nominativekaḍaṅgarīyam kaḍaṅgarīye kaḍaṅgarīyāṇi
Vocativekaḍaṅgarīya kaḍaṅgarīye kaḍaṅgarīyāṇi
Accusativekaḍaṅgarīyam kaḍaṅgarīye kaḍaṅgarīyāṇi
Instrumentalkaḍaṅgarīyeṇa kaḍaṅgarīyābhyām kaḍaṅgarīyaiḥ
Dativekaḍaṅgarīyāya kaḍaṅgarīyābhyām kaḍaṅgarīyebhyaḥ
Ablativekaḍaṅgarīyāt kaḍaṅgarīyābhyām kaḍaṅgarīyebhyaḥ
Genitivekaḍaṅgarīyasya kaḍaṅgarīyayoḥ kaḍaṅgarīyāṇām
Locativekaḍaṅgarīye kaḍaṅgarīyayoḥ kaḍaṅgarīyeṣu

Compound kaḍaṅgarīya -

Adverb -kaḍaṅgarīyam -kaḍaṅgarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria