Declension table of ?kaḍaṅgarīya

Deva

MasculineSingularDualPlural
Nominativekaḍaṅgarīyaḥ kaḍaṅgarīyau kaḍaṅgarīyāḥ
Vocativekaḍaṅgarīya kaḍaṅgarīyau kaḍaṅgarīyāḥ
Accusativekaḍaṅgarīyam kaḍaṅgarīyau kaḍaṅgarīyān
Instrumentalkaḍaṅgarīyeṇa kaḍaṅgarīyābhyām kaḍaṅgarīyaiḥ kaḍaṅgarīyebhiḥ
Dativekaḍaṅgarīyāya kaḍaṅgarīyābhyām kaḍaṅgarīyebhyaḥ
Ablativekaḍaṅgarīyāt kaḍaṅgarīyābhyām kaḍaṅgarīyebhyaḥ
Genitivekaḍaṅgarīyasya kaḍaṅgarīyayoḥ kaḍaṅgarīyāṇām
Locativekaḍaṅgarīye kaḍaṅgarīyayoḥ kaḍaṅgarīyeṣu

Compound kaḍaṅgarīya -

Adverb -kaḍaṅgarīyam -kaḍaṅgarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria