Declension table of ?kṣviṅkā

Deva

FeminineSingularDualPlural
Nominativekṣviṅkā kṣviṅke kṣviṅkāḥ
Vocativekṣviṅke kṣviṅke kṣviṅkāḥ
Accusativekṣviṅkām kṣviṅke kṣviṅkāḥ
Instrumentalkṣviṅkayā kṣviṅkābhyām kṣviṅkābhiḥ
Dativekṣviṅkāyai kṣviṅkābhyām kṣviṅkābhyaḥ
Ablativekṣviṅkāyāḥ kṣviṅkābhyām kṣviṅkābhyaḥ
Genitivekṣviṅkāyāḥ kṣviṅkayoḥ kṣviṅkāṇām
Locativekṣviṅkāyām kṣviṅkayoḥ kṣviṅkāsu

Adverb -kṣviṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria