Declension table of ?kṣūṇa

Deva

NeuterSingularDualPlural
Nominativekṣūṇam kṣūṇe kṣūṇāni
Vocativekṣūṇa kṣūṇe kṣūṇāni
Accusativekṣūṇam kṣūṇe kṣūṇāni
Instrumentalkṣūṇena kṣūṇābhyām kṣūṇaiḥ
Dativekṣūṇāya kṣūṇābhyām kṣūṇebhyaḥ
Ablativekṣūṇāt kṣūṇābhyām kṣūṇebhyaḥ
Genitivekṣūṇasya kṣūṇayoḥ kṣūṇānām
Locativekṣūṇe kṣūṇayoḥ kṣūṇeṣu

Compound kṣūṇa -

Adverb -kṣūṇam -kṣūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria