Declension table of ?kṣuttṛṭparīta

Deva

NeuterSingularDualPlural
Nominativekṣuttṛṭparītam kṣuttṛṭparīte kṣuttṛṭparītāni
Vocativekṣuttṛṭparīta kṣuttṛṭparīte kṣuttṛṭparītāni
Accusativekṣuttṛṭparītam kṣuttṛṭparīte kṣuttṛṭparītāni
Instrumentalkṣuttṛṭparītena kṣuttṛṭparītābhyām kṣuttṛṭparītaiḥ
Dativekṣuttṛṭparītāya kṣuttṛṭparītābhyām kṣuttṛṭparītebhyaḥ
Ablativekṣuttṛṭparītāt kṣuttṛṭparītābhyām kṣuttṛṭparītebhyaḥ
Genitivekṣuttṛṭparītasya kṣuttṛṭparītayoḥ kṣuttṛṭparītānām
Locativekṣuttṛṭparīte kṣuttṛṭparītayoḥ kṣuttṛṭparīteṣu

Compound kṣuttṛṭparīta -

Adverb -kṣuttṛṭparītam -kṣuttṛṭparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria