Declension table of ?kṣutsambādhā

Deva

FeminineSingularDualPlural
Nominativekṣutsambādhā kṣutsambādhe kṣutsambādhāḥ
Vocativekṣutsambādhe kṣutsambādhe kṣutsambādhāḥ
Accusativekṣutsambādhām kṣutsambādhe kṣutsambādhāḥ
Instrumentalkṣutsambādhayā kṣutsambādhābhyām kṣutsambādhābhiḥ
Dativekṣutsambādhāyai kṣutsambādhābhyām kṣutsambādhābhyaḥ
Ablativekṣutsambādhāyāḥ kṣutsambādhābhyām kṣutsambādhābhyaḥ
Genitivekṣutsambādhāyāḥ kṣutsambādhayoḥ kṣutsambādhānām
Locativekṣutsambādhāyām kṣutsambādhayoḥ kṣutsambādhāsu

Adverb -kṣutsambādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria