Declension table of ?kṣutpipāsārta

Deva

NeuterSingularDualPlural
Nominativekṣutpipāsārtam kṣutpipāsārte kṣutpipāsārtāni
Vocativekṣutpipāsārta kṣutpipāsārte kṣutpipāsārtāni
Accusativekṣutpipāsārtam kṣutpipāsārte kṣutpipāsārtāni
Instrumentalkṣutpipāsārtena kṣutpipāsārtābhyām kṣutpipāsārtaiḥ
Dativekṣutpipāsārtāya kṣutpipāsārtābhyām kṣutpipāsārtebhyaḥ
Ablativekṣutpipāsārtāt kṣutpipāsārtābhyām kṣutpipāsārtebhyaḥ
Genitivekṣutpipāsārtasya kṣutpipāsārtayoḥ kṣutpipāsārtānām
Locativekṣutpipāsārte kṣutpipāsārtayoḥ kṣutpipāsārteṣu

Compound kṣutpipāsārta -

Adverb -kṣutpipāsārtam -kṣutpipāsārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria