Declension table of ?kṣutparīta

Deva

NeuterSingularDualPlural
Nominativekṣutparītam kṣutparīte kṣutparītāni
Vocativekṣutparīta kṣutparīte kṣutparītāni
Accusativekṣutparītam kṣutparīte kṣutparītāni
Instrumentalkṣutparītena kṣutparītābhyām kṣutparītaiḥ
Dativekṣutparītāya kṣutparītābhyām kṣutparītebhyaḥ
Ablativekṣutparītāt kṣutparītābhyām kṣutparītebhyaḥ
Genitivekṣutparītasya kṣutparītayoḥ kṣutparītānām
Locativekṣutparīte kṣutparītayoḥ kṣutparīteṣu

Compound kṣutparīta -

Adverb -kṣutparītam -kṣutparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria