Declension table of ?kṣutparīta

Deva

MasculineSingularDualPlural
Nominativekṣutparītaḥ kṣutparītau kṣutparītāḥ
Vocativekṣutparīta kṣutparītau kṣutparītāḥ
Accusativekṣutparītam kṣutparītau kṣutparītān
Instrumentalkṣutparītena kṣutparītābhyām kṣutparītaiḥ kṣutparītebhiḥ
Dativekṣutparītāya kṣutparītābhyām kṣutparītebhyaḥ
Ablativekṣutparītāt kṣutparītābhyām kṣutparītebhyaḥ
Genitivekṣutparītasya kṣutparītayoḥ kṣutparītānām
Locativekṣutparīte kṣutparītayoḥ kṣutparīteṣu

Compound kṣutparīta -

Adverb -kṣutparītam -kṣutparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria