Declension table of ?kṣutpara

Deva

NeuterSingularDualPlural
Nominativekṣutparam kṣutpare kṣutparāṇi
Vocativekṣutpara kṣutpare kṣutparāṇi
Accusativekṣutparam kṣutpare kṣutparāṇi
Instrumentalkṣutpareṇa kṣutparābhyām kṣutparaiḥ
Dativekṣutparāya kṣutparābhyām kṣutparebhyaḥ
Ablativekṣutparāt kṣutparābhyām kṣutparebhyaḥ
Genitivekṣutparasya kṣutparayoḥ kṣutparāṇām
Locativekṣutpare kṣutparayoḥ kṣutpareṣu

Compound kṣutpara -

Adverb -kṣutparam -kṣutparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria