Declension table of ?kṣuramardin

Deva

MasculineSingularDualPlural
Nominativekṣuramardī kṣuramardinau kṣuramardinaḥ
Vocativekṣuramardin kṣuramardinau kṣuramardinaḥ
Accusativekṣuramardinam kṣuramardinau kṣuramardinaḥ
Instrumentalkṣuramardinā kṣuramardibhyām kṣuramardibhiḥ
Dativekṣuramardine kṣuramardibhyām kṣuramardibhyaḥ
Ablativekṣuramardinaḥ kṣuramardibhyām kṣuramardibhyaḥ
Genitivekṣuramardinaḥ kṣuramardinoḥ kṣuramardinām
Locativekṣuramardini kṣuramardinoḥ kṣuramardiṣu

Compound kṣuramardi -

Adverb -kṣuramardi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria