Declension table of ?kṣurakarṇī

Deva

FeminineSingularDualPlural
Nominativekṣurakarṇī kṣurakarṇyau kṣurakarṇyaḥ
Vocativekṣurakarṇi kṣurakarṇyau kṣurakarṇyaḥ
Accusativekṣurakarṇīm kṣurakarṇyau kṣurakarṇīḥ
Instrumentalkṣurakarṇyā kṣurakarṇībhyām kṣurakarṇībhiḥ
Dativekṣurakarṇyai kṣurakarṇībhyām kṣurakarṇībhyaḥ
Ablativekṣurakarṇyāḥ kṣurakarṇībhyām kṣurakarṇībhyaḥ
Genitivekṣurakarṇyāḥ kṣurakarṇyoḥ kṣurakarṇīnām
Locativekṣurakarṇyām kṣurakarṇyoḥ kṣurakarṇīṣu

Compound kṣurakarṇi - kṣurakarṇī -

Adverb -kṣurakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria