Declension table of ?kṣupaḍoḍamuṣṭi

Deva

MasculineSingularDualPlural
Nominativekṣupaḍoḍamuṣṭiḥ kṣupaḍoḍamuṣṭī kṣupaḍoḍamuṣṭayaḥ
Vocativekṣupaḍoḍamuṣṭe kṣupaḍoḍamuṣṭī kṣupaḍoḍamuṣṭayaḥ
Accusativekṣupaḍoḍamuṣṭim kṣupaḍoḍamuṣṭī kṣupaḍoḍamuṣṭīn
Instrumentalkṣupaḍoḍamuṣṭinā kṣupaḍoḍamuṣṭibhyām kṣupaḍoḍamuṣṭibhiḥ
Dativekṣupaḍoḍamuṣṭaye kṣupaḍoḍamuṣṭibhyām kṣupaḍoḍamuṣṭibhyaḥ
Ablativekṣupaḍoḍamuṣṭeḥ kṣupaḍoḍamuṣṭibhyām kṣupaḍoḍamuṣṭibhyaḥ
Genitivekṣupaḍoḍamuṣṭeḥ kṣupaḍoḍamuṣṭyoḥ kṣupaḍoḍamuṣṭīnām
Locativekṣupaḍoḍamuṣṭau kṣupaḍoḍamuṣṭyoḥ kṣupaḍoḍamuṣṭiṣu

Compound kṣupaḍoḍamuṣṭi -

Adverb -kṣupaḍoḍamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria