Declension table of ?kṣupa

Deva

MasculineSingularDualPlural
Nominativekṣupaḥ kṣupau kṣupāḥ
Vocativekṣupa kṣupau kṣupāḥ
Accusativekṣupam kṣupau kṣupān
Instrumentalkṣupeṇa kṣupābhyām kṣupaiḥ kṣupebhiḥ
Dativekṣupāya kṣupābhyām kṣupebhyaḥ
Ablativekṣupāt kṣupābhyām kṣupebhyaḥ
Genitivekṣupasya kṣupayoḥ kṣupāṇām
Locativekṣupe kṣupayoḥ kṣupeṣu

Compound kṣupa -

Adverb -kṣupam -kṣupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria