Declension table of ?kṣunmat

Deva

MasculineSingularDualPlural
Nominativekṣunmān kṣunmantau kṣunmantaḥ
Vocativekṣunman kṣunmantau kṣunmantaḥ
Accusativekṣunmantam kṣunmantau kṣunmataḥ
Instrumentalkṣunmatā kṣunmadbhyām kṣunmadbhiḥ
Dativekṣunmate kṣunmadbhyām kṣunmadbhyaḥ
Ablativekṣunmataḥ kṣunmadbhyām kṣunmadbhyaḥ
Genitivekṣunmataḥ kṣunmatoḥ kṣunmatām
Locativekṣunmati kṣunmatoḥ kṣunmatsu

Compound kṣunmat -

Adverb -kṣunmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria