Declension table of ?kṣullakavaiśvadeva

Deva

NeuterSingularDualPlural
Nominativekṣullakavaiśvadevam kṣullakavaiśvadeve kṣullakavaiśvadevāni
Vocativekṣullakavaiśvadeva kṣullakavaiśvadeve kṣullakavaiśvadevāni
Accusativekṣullakavaiśvadevam kṣullakavaiśvadeve kṣullakavaiśvadevāni
Instrumentalkṣullakavaiśvadevena kṣullakavaiśvadevābhyām kṣullakavaiśvadevaiḥ
Dativekṣullakavaiśvadevāya kṣullakavaiśvadevābhyām kṣullakavaiśvadevebhyaḥ
Ablativekṣullakavaiśvadevāt kṣullakavaiśvadevābhyām kṣullakavaiśvadevebhyaḥ
Genitivekṣullakavaiśvadevasya kṣullakavaiśvadevayoḥ kṣullakavaiśvadevānām
Locativekṣullakavaiśvadeve kṣullakavaiśvadevayoḥ kṣullakavaiśvadeveṣu

Compound kṣullakavaiśvadeva -

Adverb -kṣullakavaiśvadevam -kṣullakavaiśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria