Declension table of ?kṣullakavaiśvadeva

Deva

MasculineSingularDualPlural
Nominativekṣullakavaiśvadevaḥ kṣullakavaiśvadevau kṣullakavaiśvadevāḥ
Vocativekṣullakavaiśvadeva kṣullakavaiśvadevau kṣullakavaiśvadevāḥ
Accusativekṣullakavaiśvadevam kṣullakavaiśvadevau kṣullakavaiśvadevān
Instrumentalkṣullakavaiśvadevena kṣullakavaiśvadevābhyām kṣullakavaiśvadevaiḥ kṣullakavaiśvadevebhiḥ
Dativekṣullakavaiśvadevāya kṣullakavaiśvadevābhyām kṣullakavaiśvadevebhyaḥ
Ablativekṣullakavaiśvadevāt kṣullakavaiśvadevābhyām kṣullakavaiśvadevebhyaḥ
Genitivekṣullakavaiśvadevasya kṣullakavaiśvadevayoḥ kṣullakavaiśvadevānām
Locativekṣullakavaiśvadeve kṣullakavaiśvadevayoḥ kṣullakavaiśvadeveṣu

Compound kṣullakavaiśvadeva -

Adverb -kṣullakavaiśvadevam -kṣullakavaiśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria