Declension table of ?kṣullakavaiṣṭambha

Deva

NeuterSingularDualPlural
Nominativekṣullakavaiṣṭambham kṣullakavaiṣṭambhe kṣullakavaiṣṭambhāni
Vocativekṣullakavaiṣṭambha kṣullakavaiṣṭambhe kṣullakavaiṣṭambhāni
Accusativekṣullakavaiṣṭambham kṣullakavaiṣṭambhe kṣullakavaiṣṭambhāni
Instrumentalkṣullakavaiṣṭambhena kṣullakavaiṣṭambhābhyām kṣullakavaiṣṭambhaiḥ
Dativekṣullakavaiṣṭambhāya kṣullakavaiṣṭambhābhyām kṣullakavaiṣṭambhebhyaḥ
Ablativekṣullakavaiṣṭambhāt kṣullakavaiṣṭambhābhyām kṣullakavaiṣṭambhebhyaḥ
Genitivekṣullakavaiṣṭambhasya kṣullakavaiṣṭambhayoḥ kṣullakavaiṣṭambhānām
Locativekṣullakavaiṣṭambhe kṣullakavaiṣṭambhayoḥ kṣullakavaiṣṭambheṣu

Compound kṣullakavaiṣṭambha -

Adverb -kṣullakavaiṣṭambham -kṣullakavaiṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria