Declension table of ?kṣulla

Deva

MasculineSingularDualPlural
Nominativekṣullaḥ kṣullau kṣullāḥ
Vocativekṣulla kṣullau kṣullāḥ
Accusativekṣullam kṣullau kṣullān
Instrumentalkṣullena kṣullābhyām kṣullaiḥ kṣullebhiḥ
Dativekṣullāya kṣullābhyām kṣullebhyaḥ
Ablativekṣullāt kṣullābhyām kṣullebhyaḥ
Genitivekṣullasya kṣullayoḥ kṣullānām
Locativekṣulle kṣullayoḥ kṣulleṣu

Compound kṣulla -

Adverb -kṣullam -kṣullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria