Declension table of ?kṣudraśvetā

Deva

FeminineSingularDualPlural
Nominativekṣudraśvetā kṣudraśvete kṣudraśvetāḥ
Vocativekṣudraśvete kṣudraśvete kṣudraśvetāḥ
Accusativekṣudraśvetām kṣudraśvete kṣudraśvetāḥ
Instrumentalkṣudraśvetayā kṣudraśvetābhyām kṣudraśvetābhiḥ
Dativekṣudraśvetāyai kṣudraśvetābhyām kṣudraśvetābhyaḥ
Ablativekṣudraśvetāyāḥ kṣudraśvetābhyām kṣudraśvetābhyaḥ
Genitivekṣudraśvetāyāḥ kṣudraśvetayoḥ kṣudraśvetānām
Locativekṣudraśvetāyām kṣudraśvetayoḥ kṣudraśvetāsu

Adverb -kṣudraśvetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria