Declension table of ?kṣudraśarkarikā

Deva

FeminineSingularDualPlural
Nominativekṣudraśarkarikā kṣudraśarkarike kṣudraśarkarikāḥ
Vocativekṣudraśarkarike kṣudraśarkarike kṣudraśarkarikāḥ
Accusativekṣudraśarkarikām kṣudraśarkarike kṣudraśarkarikāḥ
Instrumentalkṣudraśarkarikayā kṣudraśarkarikābhyām kṣudraśarkarikābhiḥ
Dativekṣudraśarkarikāyai kṣudraśarkarikābhyām kṣudraśarkarikābhyaḥ
Ablativekṣudraśarkarikāyāḥ kṣudraśarkarikābhyām kṣudraśarkarikābhyaḥ
Genitivekṣudraśarkarikāyāḥ kṣudraśarkarikayoḥ kṣudraśarkarikāṇām
Locativekṣudraśarkarikāyām kṣudraśarkarikayoḥ kṣudraśarkarikāsu

Adverb -kṣudraśarkarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria