Declension table of ?kṣudraśarkarā

Deva

FeminineSingularDualPlural
Nominativekṣudraśarkarā kṣudraśarkare kṣudraśarkarāḥ
Vocativekṣudraśarkare kṣudraśarkare kṣudraśarkarāḥ
Accusativekṣudraśarkarām kṣudraśarkare kṣudraśarkarāḥ
Instrumentalkṣudraśarkarayā kṣudraśarkarābhyām kṣudraśarkarābhiḥ
Dativekṣudraśarkarāyai kṣudraśarkarābhyām kṣudraśarkarābhyaḥ
Ablativekṣudraśarkarāyāḥ kṣudraśarkarābhyām kṣudraśarkarābhyaḥ
Genitivekṣudraśarkarāyāḥ kṣudraśarkarayoḥ kṣudraśarkarāṇām
Locativekṣudraśarkarāyām kṣudraśarkarayoḥ kṣudraśarkarāsu

Adverb -kṣudraśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria