Declension table of ?kṣudravallī

Deva

FeminineSingularDualPlural
Nominativekṣudravallī kṣudravallyau kṣudravallyaḥ
Vocativekṣudravalli kṣudravallyau kṣudravallyaḥ
Accusativekṣudravallīm kṣudravallyau kṣudravallīḥ
Instrumentalkṣudravallyā kṣudravallībhyām kṣudravallībhiḥ
Dativekṣudravallyai kṣudravallībhyām kṣudravallībhyaḥ
Ablativekṣudravallyāḥ kṣudravallībhyām kṣudravallībhyaḥ
Genitivekṣudravallyāḥ kṣudravallyoḥ kṣudravallīnām
Locativekṣudravallyām kṣudravallyoḥ kṣudravallīṣu

Compound kṣudravalli - kṣudravallī -

Adverb -kṣudravalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria