Declension table of ?kṣudratāta

Deva

MasculineSingularDualPlural
Nominativekṣudratātaḥ kṣudratātau kṣudratātāḥ
Vocativekṣudratāta kṣudratātau kṣudratātāḥ
Accusativekṣudratātam kṣudratātau kṣudratātān
Instrumentalkṣudratātena kṣudratātābhyām kṣudratātaiḥ kṣudratātebhiḥ
Dativekṣudratātāya kṣudratātābhyām kṣudratātebhyaḥ
Ablativekṣudratātāt kṣudratātābhyām kṣudratātebhyaḥ
Genitivekṣudratātasya kṣudratātayoḥ kṣudratātānām
Locativekṣudratāte kṣudratātayoḥ kṣudratāteṣu

Compound kṣudratāta -

Adverb -kṣudratātam -kṣudratātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria