Declension table of ?kṣudrasamācārā

Deva

FeminineSingularDualPlural
Nominativekṣudrasamācārā kṣudrasamācāre kṣudrasamācārāḥ
Vocativekṣudrasamācāre kṣudrasamācāre kṣudrasamācārāḥ
Accusativekṣudrasamācārām kṣudrasamācāre kṣudrasamācārāḥ
Instrumentalkṣudrasamācārayā kṣudrasamācārābhyām kṣudrasamācārābhiḥ
Dativekṣudrasamācārāyai kṣudrasamācārābhyām kṣudrasamācārābhyaḥ
Ablativekṣudrasamācārāyāḥ kṣudrasamācārābhyām kṣudrasamācārābhyaḥ
Genitivekṣudrasamācārāyāḥ kṣudrasamācārayoḥ kṣudrasamācārāṇām
Locativekṣudrasamācārāyām kṣudrasamācārayoḥ kṣudrasamācārāsu

Adverb -kṣudrasamācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria