Declension table of ?kṣudrarogikā

Deva

FeminineSingularDualPlural
Nominativekṣudrarogikā kṣudrarogike kṣudrarogikāḥ
Vocativekṣudrarogike kṣudrarogike kṣudrarogikāḥ
Accusativekṣudrarogikām kṣudrarogike kṣudrarogikāḥ
Instrumentalkṣudrarogikayā kṣudrarogikābhyām kṣudrarogikābhiḥ
Dativekṣudrarogikāyai kṣudrarogikābhyām kṣudrarogikābhyaḥ
Ablativekṣudrarogikāyāḥ kṣudrarogikābhyām kṣudrarogikābhyaḥ
Genitivekṣudrarogikāyāḥ kṣudrarogikayoḥ kṣudrarogikāṇām
Locativekṣudrarogikāyām kṣudrarogikayoḥ kṣudrarogikāsu

Adverb -kṣudrarogikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria