Declension table of ?kṣudrapippalī

Deva

FeminineSingularDualPlural
Nominativekṣudrapippalī kṣudrapippalyau kṣudrapippalyaḥ
Vocativekṣudrapippali kṣudrapippalyau kṣudrapippalyaḥ
Accusativekṣudrapippalīm kṣudrapippalyau kṣudrapippalīḥ
Instrumentalkṣudrapippalyā kṣudrapippalībhyām kṣudrapippalībhiḥ
Dativekṣudrapippalyai kṣudrapippalībhyām kṣudrapippalībhyaḥ
Ablativekṣudrapippalyāḥ kṣudrapippalībhyām kṣudrapippalībhyaḥ
Genitivekṣudrapippalyāḥ kṣudrapippalyoḥ kṣudrapippalīnām
Locativekṣudrapippalyām kṣudrapippalyoḥ kṣudrapippalīṣu

Compound kṣudrapippali - kṣudrapippalī -

Adverb -kṣudrapippali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria