Declension table of ?kṣudrapaśu

Deva

MasculineSingularDualPlural
Nominativekṣudrapaśuḥ kṣudrapaśū kṣudrapaśavaḥ
Vocativekṣudrapaśo kṣudrapaśū kṣudrapaśavaḥ
Accusativekṣudrapaśum kṣudrapaśū kṣudrapaśūn
Instrumentalkṣudrapaśunā kṣudrapaśubhyām kṣudrapaśubhiḥ
Dativekṣudrapaśave kṣudrapaśubhyām kṣudrapaśubhyaḥ
Ablativekṣudrapaśoḥ kṣudrapaśubhyām kṣudrapaśubhyaḥ
Genitivekṣudrapaśoḥ kṣudrapaśvoḥ kṣudrapaśūnām
Locativekṣudrapaśau kṣudrapaśvoḥ kṣudrapaśuṣu

Compound kṣudrapaśu -

Adverb -kṣudrapaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria