Declension table of ?kṣudrapada

Deva

NeuterSingularDualPlural
Nominativekṣudrapadam kṣudrapade kṣudrapadāni
Vocativekṣudrapada kṣudrapade kṣudrapadāni
Accusativekṣudrapadam kṣudrapade kṣudrapadāni
Instrumentalkṣudrapadena kṣudrapadābhyām kṣudrapadaiḥ
Dativekṣudrapadāya kṣudrapadābhyām kṣudrapadebhyaḥ
Ablativekṣudrapadāt kṣudrapadābhyām kṣudrapadebhyaḥ
Genitivekṣudrapadasya kṣudrapadayoḥ kṣudrapadānām
Locativekṣudrapade kṣudrapadayoḥ kṣudrapadeṣu

Compound kṣudrapada -

Adverb -kṣudrapadam -kṣudrapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria