Declension table of ?kṣudranadī

Deva

FeminineSingularDualPlural
Nominativekṣudranadī kṣudranadyau kṣudranadyaḥ
Vocativekṣudranadi kṣudranadyau kṣudranadyaḥ
Accusativekṣudranadīm kṣudranadyau kṣudranadīḥ
Instrumentalkṣudranadyā kṣudranadībhyām kṣudranadībhiḥ
Dativekṣudranadyai kṣudranadībhyām kṣudranadībhyaḥ
Ablativekṣudranadyāḥ kṣudranadībhyām kṣudranadībhyaḥ
Genitivekṣudranadyāḥ kṣudranadyoḥ kṣudranadīnām
Locativekṣudranadyām kṣudranadyoḥ kṣudranadīṣu

Compound kṣudranadi - kṣudranadī -

Adverb -kṣudranadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria