Declension table of ?kṣudramīna

Deva

MasculineSingularDualPlural
Nominativekṣudramīnaḥ kṣudramīnau kṣudramīnāḥ
Vocativekṣudramīna kṣudramīnau kṣudramīnāḥ
Accusativekṣudramīnam kṣudramīnau kṣudramīnān
Instrumentalkṣudramīnena kṣudramīnābhyām kṣudramīnaiḥ kṣudramīnebhiḥ
Dativekṣudramīnāya kṣudramīnābhyām kṣudramīnebhyaḥ
Ablativekṣudramīnāt kṣudramīnābhyām kṣudramīnebhyaḥ
Genitivekṣudramīnasya kṣudramīnayoḥ kṣudramīnānām
Locativekṣudramīne kṣudramīnayoḥ kṣudramīneṣu

Compound kṣudramīna -

Adverb -kṣudramīnam -kṣudramīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria