Declension table of ?kṣudrala

Deva

NeuterSingularDualPlural
Nominativekṣudralam kṣudrale kṣudralāni
Vocativekṣudrala kṣudrale kṣudralāni
Accusativekṣudralam kṣudrale kṣudralāni
Instrumentalkṣudralena kṣudralābhyām kṣudralaiḥ
Dativekṣudralāya kṣudralābhyām kṣudralebhyaḥ
Ablativekṣudralāt kṣudralābhyām kṣudralebhyaḥ
Genitivekṣudralasya kṣudralayoḥ kṣudralānām
Locativekṣudrale kṣudralayoḥ kṣudraleṣu

Compound kṣudrala -

Adverb -kṣudralam -kṣudralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria