Declension table of ?kṣudrala

Deva

MasculineSingularDualPlural
Nominativekṣudralaḥ kṣudralau kṣudralāḥ
Vocativekṣudrala kṣudralau kṣudralāḥ
Accusativekṣudralam kṣudralau kṣudralān
Instrumentalkṣudralena kṣudralābhyām kṣudralaiḥ kṣudralebhiḥ
Dativekṣudralāya kṣudralābhyām kṣudralebhyaḥ
Ablativekṣudralāt kṣudralābhyām kṣudralebhyaḥ
Genitivekṣudralasya kṣudralayoḥ kṣudralānām
Locativekṣudrale kṣudralayoḥ kṣudraleṣu

Compound kṣudrala -

Adverb -kṣudralam -kṣudralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria