Declension table of ?kṣudrakarmaṇā

Deva

FeminineSingularDualPlural
Nominativekṣudrakarmaṇā kṣudrakarmaṇe kṣudrakarmaṇāḥ
Vocativekṣudrakarmaṇe kṣudrakarmaṇe kṣudrakarmaṇāḥ
Accusativekṣudrakarmaṇām kṣudrakarmaṇe kṣudrakarmaṇāḥ
Instrumentalkṣudrakarmaṇayā kṣudrakarmaṇābhyām kṣudrakarmaṇābhiḥ
Dativekṣudrakarmaṇāyai kṣudrakarmaṇābhyām kṣudrakarmaṇābhyaḥ
Ablativekṣudrakarmaṇāyāḥ kṣudrakarmaṇābhyām kṣudrakarmaṇābhyaḥ
Genitivekṣudrakarmaṇāyāḥ kṣudrakarmaṇayoḥ kṣudrakarmaṇānām
Locativekṣudrakarmaṇāyām kṣudrakarmaṇayoḥ kṣudrakarmaṇāsu

Adverb -kṣudrakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria