Declension table of ?kṣudrakāravellī

Deva

FeminineSingularDualPlural
Nominativekṣudrakāravellī kṣudrakāravellyau kṣudrakāravellyaḥ
Vocativekṣudrakāravelli kṣudrakāravellyau kṣudrakāravellyaḥ
Accusativekṣudrakāravellīm kṣudrakāravellyau kṣudrakāravellīḥ
Instrumentalkṣudrakāravellyā kṣudrakāravellībhyām kṣudrakāravellībhiḥ
Dativekṣudrakāravellyai kṣudrakāravellībhyām kṣudrakāravellībhyaḥ
Ablativekṣudrakāravellyāḥ kṣudrakāravellībhyām kṣudrakāravellībhyaḥ
Genitivekṣudrakāravellyāḥ kṣudrakāravellyoḥ kṣudrakāravellīnām
Locativekṣudrakāravellyām kṣudrakāravellyoḥ kṣudrakāravellīṣu

Compound kṣudrakāravelli - kṣudrakāravellī -

Adverb -kṣudrakāravelli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria