Declension table of ?kṣudrakaṇṭakī

Deva

FeminineSingularDualPlural
Nominativekṣudrakaṇṭakī kṣudrakaṇṭakyau kṣudrakaṇṭakyaḥ
Vocativekṣudrakaṇṭaki kṣudrakaṇṭakyau kṣudrakaṇṭakyaḥ
Accusativekṣudrakaṇṭakīm kṣudrakaṇṭakyau kṣudrakaṇṭakīḥ
Instrumentalkṣudrakaṇṭakyā kṣudrakaṇṭakībhyām kṣudrakaṇṭakībhiḥ
Dativekṣudrakaṇṭakyai kṣudrakaṇṭakībhyām kṣudrakaṇṭakībhyaḥ
Ablativekṣudrakaṇṭakyāḥ kṣudrakaṇṭakībhyām kṣudrakaṇṭakībhyaḥ
Genitivekṣudrakaṇṭakyāḥ kṣudrakaṇṭakyoḥ kṣudrakaṇṭakīnām
Locativekṣudrakaṇṭakyām kṣudrakaṇṭakyoḥ kṣudrakaṇṭakīṣu

Compound kṣudrakaṇṭaki - kṣudrakaṇṭakī -

Adverb -kṣudrakaṇṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria