Declension table of kṣudraka

Deva

MasculineSingularDualPlural
Nominativekṣudrakaḥ kṣudrakau kṣudrakāḥ
Vocativekṣudraka kṣudrakau kṣudrakāḥ
Accusativekṣudrakam kṣudrakau kṣudrakān
Instrumentalkṣudrakeṇa kṣudrakābhyām kṣudrakaiḥ kṣudrakebhiḥ
Dativekṣudrakāya kṣudrakābhyām kṣudrakebhyaḥ
Ablativekṣudrakāt kṣudrakābhyām kṣudrakebhyaḥ
Genitivekṣudrakasya kṣudrakayoḥ kṣudrakāṇām
Locativekṣudrake kṣudrakayoḥ kṣudrakeṣu

Compound kṣudraka -

Adverb -kṣudrakam -kṣudrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria