Declension table of ?kṣudragokṣuraka

Deva

MasculineSingularDualPlural
Nominativekṣudragokṣurakaḥ kṣudragokṣurakau kṣudragokṣurakāḥ
Vocativekṣudragokṣuraka kṣudragokṣurakau kṣudragokṣurakāḥ
Accusativekṣudragokṣurakam kṣudragokṣurakau kṣudragokṣurakān
Instrumentalkṣudragokṣurakeṇa kṣudragokṣurakābhyām kṣudragokṣurakaiḥ kṣudragokṣurakebhiḥ
Dativekṣudragokṣurakāya kṣudragokṣurakābhyām kṣudragokṣurakebhyaḥ
Ablativekṣudragokṣurakāt kṣudragokṣurakābhyām kṣudragokṣurakebhyaḥ
Genitivekṣudragokṣurakasya kṣudragokṣurakayoḥ kṣudragokṣurakāṇām
Locativekṣudragokṣurake kṣudragokṣurakayoḥ kṣudragokṣurakeṣu

Compound kṣudragokṣuraka -

Adverb -kṣudragokṣurakam -kṣudragokṣurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria