Declension table of ?kṣudradaṃśikā

Deva

FeminineSingularDualPlural
Nominativekṣudradaṃśikā kṣudradaṃśike kṣudradaṃśikāḥ
Vocativekṣudradaṃśike kṣudradaṃśike kṣudradaṃśikāḥ
Accusativekṣudradaṃśikām kṣudradaṃśike kṣudradaṃśikāḥ
Instrumentalkṣudradaṃśikayā kṣudradaṃśikābhyām kṣudradaṃśikābhiḥ
Dativekṣudradaṃśikāyai kṣudradaṃśikābhyām kṣudradaṃśikābhyaḥ
Ablativekṣudradaṃśikāyāḥ kṣudradaṃśikābhyām kṣudradaṃśikābhyaḥ
Genitivekṣudradaṃśikāyāḥ kṣudradaṃśikayoḥ kṣudradaṃśikānām
Locativekṣudradaṃśikāyām kṣudradaṃśikayoḥ kṣudradaṃśikāsu

Adverb -kṣudradaṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria