Declension table of ?kṣudrabhṛt

Deva

MasculineSingularDualPlural
Nominativekṣudrabhṛt kṣudrabhṛtau kṣudrabhṛtaḥ
Vocativekṣudrabhṛt kṣudrabhṛtau kṣudrabhṛtaḥ
Accusativekṣudrabhṛtam kṣudrabhṛtau kṣudrabhṛtaḥ
Instrumentalkṣudrabhṛtā kṣudrabhṛdbhyām kṣudrabhṛdbhiḥ
Dativekṣudrabhṛte kṣudrabhṛdbhyām kṣudrabhṛdbhyaḥ
Ablativekṣudrabhṛtaḥ kṣudrabhṛdbhyām kṣudrabhṛdbhyaḥ
Genitivekṣudrabhṛtaḥ kṣudrabhṛtoḥ kṣudrabhṛtām
Locativekṣudrabhṛti kṣudrabhṛtoḥ kṣudrabhṛtsu

Compound kṣudrabhṛt -

Adverb -kṣudrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria