Declension table of ?kṣudrāpāmārgaka

Deva

MasculineSingularDualPlural
Nominativekṣudrāpāmārgakaḥ kṣudrāpāmārgakau kṣudrāpāmārgakāḥ
Vocativekṣudrāpāmārgaka kṣudrāpāmārgakau kṣudrāpāmārgakāḥ
Accusativekṣudrāpāmārgakam kṣudrāpāmārgakau kṣudrāpāmārgakān
Instrumentalkṣudrāpāmārgakeṇa kṣudrāpāmārgakābhyām kṣudrāpāmārgakaiḥ kṣudrāpāmārgakebhiḥ
Dativekṣudrāpāmārgakāya kṣudrāpāmārgakābhyām kṣudrāpāmārgakebhyaḥ
Ablativekṣudrāpāmārgakāt kṣudrāpāmārgakābhyām kṣudrāpāmārgakebhyaḥ
Genitivekṣudrāpāmārgakasya kṣudrāpāmārgakayoḥ kṣudrāpāmārgakāṇām
Locativekṣudrāpāmārgake kṣudrāpāmārgakayoḥ kṣudrāpāmārgakeṣu

Compound kṣudrāpāmārgaka -

Adverb -kṣudrāpāmārgakam -kṣudrāpāmārgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria