Declension table of ?kṣudhāvat

Deva

MasculineSingularDualPlural
Nominativekṣudhāvān kṣudhāvantau kṣudhāvantaḥ
Vocativekṣudhāvan kṣudhāvantau kṣudhāvantaḥ
Accusativekṣudhāvantam kṣudhāvantau kṣudhāvataḥ
Instrumentalkṣudhāvatā kṣudhāvadbhyām kṣudhāvadbhiḥ
Dativekṣudhāvate kṣudhāvadbhyām kṣudhāvadbhyaḥ
Ablativekṣudhāvataḥ kṣudhāvadbhyām kṣudhāvadbhyaḥ
Genitivekṣudhāvataḥ kṣudhāvatoḥ kṣudhāvatām
Locativekṣudhāvati kṣudhāvatoḥ kṣudhāvatsu

Compound kṣudhāvat -

Adverb -kṣudhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria